Conjugation tables of vyac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvivyacmi vivyacvaḥ vivyacmaḥ
Secondvivyakṣi vivyakthaḥ vivyaktha
Thirdvivyakti vivyaktaḥ vivyacati


Imperfect

ActiveSingularDualPlural
Firstavivyacam avivyacva avivyacma
Secondavivyak avivyaktam avivyakta
Thirdavivyak avivyaktām avivyacuḥ


Optative

ActiveSingularDualPlural
Firstvivyacyām vivyacyāva vivyacyāma
Secondvivyacyāḥ vivyacyātam vivyacyāta
Thirdvivyacyāt vivyacyātām vivyacyuḥ


Imperative

ActiveSingularDualPlural
Firstvivyacāni vivyacāva vivyacāma
Secondvivyagdhi vivyaktam vivyakta
Thirdvivyaktu vivyaktām vivyacatu


Future

ActiveSingularDualPlural
Firstvyaciṣyāmi vyaciṣyāvaḥ vyaciṣyāmaḥ
Secondvyaciṣyasi vyaciṣyathaḥ vyaciṣyatha
Thirdvyaciṣyati vyaciṣyataḥ vyaciṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvyacitāsmi vyacitāsvaḥ vyacitāsmaḥ
Secondvyacitāsi vyacitāsthaḥ vyacitāstha
Thirdvyacitā vyacitārau vyacitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavyāca vavyaca vavyaciva vavyacima
Secondvavyacitha vavyacathuḥ vavyaca
Thirdvavyāca vavyacatuḥ vavyacuḥ


Benedictive

ActiveSingularDualPlural
Firstvyacyāsam vyacyāsva vyacyāsma
Secondvyacyāḥ vyacyāstam vyacyāsta
Thirdvyacyāt vyacyāstām vyacyāsuḥ

Participles

Present Active Participle
vivyacat m. n. vivyacatī f.

Future Active Participle
vyaciṣyat m. n. vyaciṣyantī f.

Perfect Active Participle
vavyacvas m. n. vavyacuṣī f.

Indeclinable forms

Infinitive
vyacitum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria