Declension table of ?vivyacat

Deva

NeuterSingularDualPlural
Nominativevivyacat vivyacantī vivyacatī vivyacanti
Vocativevivyacat vivyacantī vivyacatī vivyacanti
Accusativevivyacat vivyacantī vivyacatī vivyacanti
Instrumentalvivyacatā vivyacadbhyām vivyacadbhiḥ
Dativevivyacate vivyacadbhyām vivyacadbhyaḥ
Ablativevivyacataḥ vivyacadbhyām vivyacadbhyaḥ
Genitivevivyacataḥ vivyacatoḥ vivyacatām
Locativevivyacati vivyacatoḥ vivyacatsu

Adverb -vivyacatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria