तिङन्तावली व्यच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमविव्यक्ति विव्यक्तः विव्यचति
मध्यमविव्यक्षि विव्यक्थः विव्यक्थ
उत्तमविव्यच्मि विव्यच्वः विव्यच्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविव्यक् अविव्यक्ताम् अविव्यचुः
मध्यमअविव्यक् अविव्यक्तम् अविव्यक्त
उत्तमअविव्यचम् अविव्यच्व अविव्यच्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविव्यच्यात् विव्यच्याताम् विव्यच्युः
मध्यमविव्यच्याः विव्यच्यातम् विव्यच्यात
उत्तमविव्यच्याम् विव्यच्याव विव्यच्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमविव्यक्तु विव्यक्ताम् विव्यचतु
मध्यमविव्यग्धि विव्यक्तम् विव्यक्त
उत्तमविव्यचानि विव्यचाव विव्यचाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्यचिष्यति व्यचिष्यतः व्यचिष्यन्ति
मध्यमव्यचिष्यसि व्यचिष्यथः व्यचिष्यथ
उत्तमव्यचिष्यामि व्यचिष्यावः व्यचिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्यचिता व्यचितारौ व्यचितारः
मध्यमव्यचितासि व्यचितास्थः व्यचितास्थ
उत्तमव्यचितास्मि व्यचितास्वः व्यचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमवव्याच वव्यचतुः वव्यचुः
मध्यमवव्यचिथ वव्यचथुः वव्यच
उत्तमवव्याच वव्यच वव्यचिव वव्यचिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमव्यच्यात् व्यच्यास्ताम् व्यच्यासुः
मध्यमव्यच्याः व्यच्यास्तम् व्यच्यास्त
उत्तमव्यच्यासम् व्यच्यास्व व्यच्यास्म

कृदन्त

शतृ
विव्यचत् m. n. विव्यचती f.

लुडादेश पर
व्यचिष्यत् m. n. व्यचिष्यन्ती f.

लिडादेश पर
वव्यच्वस् m. n. वव्यचुषी f.

अव्यय

तुमुन्
व्यचितुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria