तिङन्तावली ?वुण्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवुण्टयति वुण्टयतः वुण्टयन्ति
मध्यमवुण्टयसि वुण्टयथः वुण्टयथ
उत्तमवुण्टयामि वुण्टयावः वुण्टयामः


आत्मनेपदेएकद्विबहु
प्रथमवुण्टयते वुण्टयेते वुण्टयन्ते
मध्यमवुण्टयसे वुण्टयेथे वुण्टयध्वे
उत्तमवुण्टये वुण्टयावहे वुण्टयामहे


कर्मणिएकद्विबहु
प्रथमवुण्ट्यते वुण्ट्येते वुण्ट्यन्ते
मध्यमवुण्ट्यसे वुण्ट्येथे वुण्ट्यध्वे
उत्तमवुण्ट्ये वुण्ट्यावहे वुण्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवुण्टयत् अवुण्टयताम् अवुण्टयन्
मध्यमअवुण्टयः अवुण्टयतम् अवुण्टयत
उत्तमअवुण्टयम् अवुण्टयाव अवुण्टयाम


आत्मनेपदेएकद्विबहु
प्रथमअवुण्टयत अवुण्टयेताम् अवुण्टयन्त
मध्यमअवुण्टयथाः अवुण्टयेथाम् अवुण्टयध्वम्
उत्तमअवुण्टये अवुण्टयावहि अवुण्टयामहि


कर्मणिएकद्विबहु
प्रथमअवुण्ट्यत अवुण्ट्येताम् अवुण्ट्यन्त
मध्यमअवुण्ट्यथाः अवुण्ट्येथाम् अवुण्ट्यध्वम्
उत्तमअवुण्ट्ये अवुण्ट्यावहि अवुण्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवुण्टयेत् वुण्टयेताम् वुण्टयेयुः
मध्यमवुण्टयेः वुण्टयेतम् वुण्टयेत
उत्तमवुण्टयेयम् वुण्टयेव वुण्टयेम


आत्मनेपदेएकद्विबहु
प्रथमवुण्टयेत वुण्टयेयाताम् वुण्टयेरन्
मध्यमवुण्टयेथाः वुण्टयेयाथाम् वुण्टयेध्वम्
उत्तमवुण्टयेय वुण्टयेवहि वुण्टयेमहि


कर्मणिएकद्विबहु
प्रथमवुण्ट्येत वुण्ट्येयाताम् वुण्ट्येरन्
मध्यमवुण्ट्येथाः वुण्ट्येयाथाम् वुण्ट्येध्वम्
उत्तमवुण्ट्येय वुण्ट्येवहि वुण्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवुण्टयतु वुण्टयताम् वुण्टयन्तु
मध्यमवुण्टय वुण्टयतम् वुण्टयत
उत्तमवुण्टयानि वुण्टयाव वुण्टयाम


आत्मनेपदेएकद्विबहु
प्रथमवुण्टयताम् वुण्टयेताम् वुण्टयन्ताम्
मध्यमवुण्टयस्व वुण्टयेथाम् वुण्टयध्वम्
उत्तमवुण्टयै वुण्टयावहै वुण्टयामहै


कर्मणिएकद्विबहु
प्रथमवुण्ट्यताम् वुण्ट्येताम् वुण्ट्यन्ताम्
मध्यमवुण्ट्यस्व वुण्ट्येथाम् वुण्ट्यध्वम्
उत्तमवुण्ट्यै वुण्ट्यावहै वुण्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवुण्टयिष्यति वुण्टयिष्यतः वुण्टयिष्यन्ति
मध्यमवुण्टयिष्यसि वुण्टयिष्यथः वुण्टयिष्यथ
उत्तमवुण्टयिष्यामि वुण्टयिष्यावः वुण्टयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवुण्टयिष्यते वुण्टयिष्येते वुण्टयिष्यन्ते
मध्यमवुण्टयिष्यसे वुण्टयिष्येथे वुण्टयिष्यध्वे
उत्तमवुण्टयिष्ये वुण्टयिष्यावहे वुण्टयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवुण्टयिता वुण्टयितारौ वुण्टयितारः
मध्यमवुण्टयितासि वुण्टयितास्थः वुण्टयितास्थ
उत्तमवुण्टयितास्मि वुण्टयितास्वः वुण्टयितास्मः

कृदन्त

क्त
वुण्टित m. n. वुण्टिता f.

क्तवतु
वुण्टितवत् m. n. वुण्टितवती f.

शतृ
वुण्टयत् m. n. वुण्टयन्ती f.

शानच्
वुण्टयमान m. n. वुण्टयमाना f.

शानच् कर्मणि
वुण्ट्यमान m. n. वुण्ट्यमाना f.

लुडादेश पर
वुण्टयिष्यत् m. n. वुण्टयिष्यन्ती f.

लुडादेश आत्म
वुण्टयिष्यमाण m. n. वुण्टयिष्यमाणा f.

तव्य
वुण्टयितव्य m. n. वुण्टयितव्या f.

यत्
वुण्ट्य m. n. वुण्ट्या f.

अनीयर्
वुण्टनीय m. n. वुण्टनीया f.

अव्यय

तुमुन्
वुण्टयितुम्

क्त्वा
वुण्टयित्वा

ल्यप्
॰वुण्ट्य

लिट्
वुण्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria