सुबन्तावली ?वुण्टयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावुण्टयिष्यमाणः वुण्टयिष्यमाणौ वुण्टयिष्यमाणाः
सम्बोधनम्वुण्टयिष्यमाण वुण्टयिष्यमाणौ वुण्टयिष्यमाणाः
द्वितीयावुण्टयिष्यमाणम् वुण्टयिष्यमाणौ वुण्टयिष्यमाणान्
तृतीयावुण्टयिष्यमाणेन वुण्टयिष्यमाणाभ्याम् वुण्टयिष्यमाणैः वुण्टयिष्यमाणेभिः
चतुर्थीवुण्टयिष्यमाणाय वुण्टयिष्यमाणाभ्याम् वुण्टयिष्यमाणेभ्यः
पञ्चमीवुण्टयिष्यमाणात् वुण्टयिष्यमाणाभ्याम् वुण्टयिष्यमाणेभ्यः
षष्ठीवुण्टयिष्यमाणस्य वुण्टयिष्यमाणयोः वुण्टयिष्यमाणानाम्
सप्तमीवुण्टयिष्यमाणे वुण्टयिष्यमाणयोः वुण्टयिष्यमाणेषु

समास वुण्टयिष्यमाण

अव्यय ॰वुण्टयिष्यमाणम् ॰वुण्टयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria