सुबन्तावली ?वुण्टयितव्य

Roma

पुमान्एकद्विबहु
प्रथमावुण्टयितव्यः वुण्टयितव्यौ वुण्टयितव्याः
सम्बोधनम्वुण्टयितव्य वुण्टयितव्यौ वुण्टयितव्याः
द्वितीयावुण्टयितव्यम् वुण्टयितव्यौ वुण्टयितव्यान्
तृतीयावुण्टयितव्येन वुण्टयितव्याभ्याम् वुण्टयितव्यैः वुण्टयितव्येभिः
चतुर्थीवुण्टयितव्याय वुण्टयितव्याभ्याम् वुण्टयितव्येभ्यः
पञ्चमीवुण्टयितव्यात् वुण्टयितव्याभ्याम् वुण्टयितव्येभ्यः
षष्ठीवुण्टयितव्यस्य वुण्टयितव्ययोः वुण्टयितव्यानाम्
सप्तमीवुण्टयितव्ये वुण्टयितव्ययोः वुण्टयितव्येषु

समास वुण्टयितव्य

अव्यय ॰वुण्टयितव्यम् ॰वुण्टयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria