सुबन्तावली ?वुण्टयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावुण्टयिष्यन्ती वुण्टयिष्यन्त्यौ वुण्टयिष्यन्त्यः
सम्बोधनम्वुण्टयिष्यन्ति वुण्टयिष्यन्त्यौ वुण्टयिष्यन्त्यः
द्वितीयावुण्टयिष्यन्तीम् वुण्टयिष्यन्त्यौ वुण्टयिष्यन्तीः
तृतीयावुण्टयिष्यन्त्या वुण्टयिष्यन्तीभ्याम् वुण्टयिष्यन्तीभिः
चतुर्थीवुण्टयिष्यन्त्यै वुण्टयिष्यन्तीभ्याम् वुण्टयिष्यन्तीभ्यः
पञ्चमीवुण्टयिष्यन्त्याः वुण्टयिष्यन्तीभ्याम् वुण्टयिष्यन्तीभ्यः
षष्ठीवुण्टयिष्यन्त्याः वुण्टयिष्यन्त्योः वुण्टयिष्यन्तीनाम्
सप्तमीवुण्टयिष्यन्त्याम् वुण्टयिष्यन्त्योः वुण्टयिष्यन्तीषु

समास वुण्टयिष्यन्ति वुण्टयिष्यन्ती

अव्यय ॰वुण्टयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria