सुबन्तावली ?ऊर्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाऊर्जयिष्यमाणः ऊर्जयिष्यमाणौ ऊर्जयिष्यमाणाः
सम्बोधनम्ऊर्जयिष्यमाण ऊर्जयिष्यमाणौ ऊर्जयिष्यमाणाः
द्वितीयाऊर्जयिष्यमाणम् ऊर्जयिष्यमाणौ ऊर्जयिष्यमाणान्
तृतीयाऊर्जयिष्यमाणेन ऊर्जयिष्यमाणाभ्याम् ऊर्जयिष्यमाणैः ऊर्जयिष्यमाणेभिः
चतुर्थीऊर्जयिष्यमाणाय ऊर्जयिष्यमाणाभ्याम् ऊर्जयिष्यमाणेभ्यः
पञ्चमीऊर्जयिष्यमाणात् ऊर्जयिष्यमाणाभ्याम् ऊर्जयिष्यमाणेभ्यः
षष्ठीऊर्जयिष्यमाणस्य ऊर्जयिष्यमाणयोः ऊर्जयिष्यमाणानाम्
सप्तमीऊर्जयिष्यमाणे ऊर्जयिष्यमाणयोः ऊर्जयिष्यमाणेषु

समास ऊर्जयिष्यमाण

अव्यय ॰ऊर्जयिष्यमाणम् ॰ऊर्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria