तिङन्तावली उरुष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउरुष्यति उरुष्यतः उरुष्यन्ति
मध्यमउरुष्यसि उरुष्यथः उरुष्यथ
उत्तमउरुष्यामि उरुष्यावः उरुष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउरुष्यते उरुष्येते उरुष्यन्ते
मध्यमउरुष्यसे उरुष्येथे उरुष्यध्वे
उत्तमउरुष्ये उरुष्यावहे उरुष्यामहे


कर्मणिएकद्विबहु
प्रथमउरुष्यते उरुष्येते उरुष्यन्ते
मध्यमउरुष्यसे उरुष्येथे उरुष्यध्वे
उत्तमउरुष्ये उरुष्यावहे उरुष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔरुष्यत् औरुष्यताम् औरुष्यन्
मध्यमऔरुष्यः औरुष्यतम् औरुष्यत
उत्तमऔरुष्यम् औरुष्याव औरुष्याम


आत्मनेपदेएकद्विबहु
प्रथमऔरुष्यत औरुष्येताम् औरुष्यन्त
मध्यमऔरुष्यथाः औरुष्येथाम् औरुष्यध्वम्
उत्तमऔरुष्ये औरुष्यावहि औरुष्यामहि


कर्मणिएकद्विबहु
प्रथमऔरुष्यत औरुष्येताम् औरुष्यन्त
मध्यमऔरुष्यथाः औरुष्येथाम् औरुष्यध्वम्
उत्तमऔरुष्ये औरुष्यावहि औरुष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउरुष्येत् उरुष्येताम् उरुष्येयुः
मध्यमउरुष्येः उरुष्येतम् उरुष्येत
उत्तमउरुष्येयम् उरुष्येव उरुष्येम


आत्मनेपदेएकद्विबहु
प्रथमउरुष्येत उरुष्येयाताम् उरुष्येरन्
मध्यमउरुष्येथाः उरुष्येयाथाम् उरुष्येध्वम्
उत्तमउरुष्येय उरुष्येवहि उरुष्येमहि


कर्मणिएकद्विबहु
प्रथमउरुष्येत उरुष्येयाताम् उरुष्येरन्
मध्यमउरुष्येथाः उरुष्येयाथाम् उरुष्येध्वम्
उत्तमउरुष्येय उरुष्येवहि उरुष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउरुष्यतु उरुष्यताम् उरुष्यन्तु
मध्यमउरुष्य उरुष्यतम् उरुष्यत
उत्तमउरुष्याणि उरुष्याव उरुष्याम


आत्मनेपदेएकद्विबहु
प्रथमउरुष्यताम् उरुष्येताम् उरुष्यन्ताम्
मध्यमउरुष्यस्व उरुष्येथाम् उरुष्यध्वम्
उत्तमउरुष्यै उरुष्यावहै उरुष्यामहै


कर्मणिएकद्विबहु
प्रथमउरुष्यताम् उरुष्येताम् उरुष्यन्ताम्
मध्यमउरुष्यस्व उरुष्येथाम् उरुष्यध्वम्
उत्तमउरुष्यै उरुष्यावहै उरुष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमउरोषिष्यति उरोषिष्यतः उरोषिष्यन्ति
मध्यमउरोषिष्यसि उरोषिष्यथः उरोषिष्यथ
उत्तमउरोषिष्यामि उरोषिष्यावः उरोषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउरोषिष्यते उरोषिष्येते उरोषिष्यन्ते
मध्यमउरोषिष्यसे उरोषिष्येथे उरोषिष्यध्वे
उत्तमउरोषिष्ये उरोषिष्यावहे उरोषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमउरोषिता उरोषितारौ उरोषितारः
मध्यमउरोषितासि उरोषितास्थः उरोषितास्थ
उत्तमउरोषितास्मि उरोषितास्वः उरोषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोरुष ऊरुषतुः ऊरुषुः
मध्यमउवोरुषिथ ऊरुषथुः ऊरुष
उत्तमउवोरुष ऊरुषिव ऊरुषिम


आत्मनेपदेएकद्विबहु
प्रथमऊरुषे ऊरुषाते ऊरुषिरे
मध्यमऊरुषिषे ऊरुषाथे ऊरुषिध्वे
उत्तमऊरुषे ऊरुषिवहे ऊरुषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउरुष्यात् उरुष्यास्ताम् उरुष्यासुः
मध्यमउरुष्याः उरुष्यास्तम् उरुष्यास्त
उत्तमउरुष्यासम् उरुष्यास्व उरुष्यास्म

कृदन्त

क्त
उरुष्ट m. n. उरुष्टा f.

क्तवतु
उरुष्टवत् m. n. उरुष्टवती f.

शतृ
उरुष्यत् m. n. उरुष्यन्ती f.

शानच्
उरुष्यमाण m. n. उरुष्यमाणा f.

शानच् कर्मणि
उरुष्यमाण m. n. उरुष्यमाणा f.

लुडादेश पर
उरोषिष्यत् m. n. उरोषिष्यन्ती f.

लुडादेश आत्म
उरोषिष्यमाण m. n. उरोषिष्यमाणा f.

तव्य
उरोषितव्य m. n. उरोषितव्या f.

यत्
उरोष्य m. n. उरोष्या f.

अनीयर्
उरोषणीय m. n. उरोषणीया f.

लिडादेश पर
ऊरुष्वस् m. n. ऊरुषुषी f.

लिडादेश आत्म
ऊरुषाण m. n. ऊरुषाणा f.

अव्यय

तुमुन्
उरोषितुम्

क्त्वा
उरुष्ट्वा

ल्यप्
॰उरुष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria