सुबन्तावली ?उरोषिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाउरोषिष्यन्ती उरोषिष्यन्त्यौ उरोषिष्यन्त्यः
सम्बोधनम्उरोषिष्यन्ति उरोषिष्यन्त्यौ उरोषिष्यन्त्यः
द्वितीयाउरोषिष्यन्तीम् उरोषिष्यन्त्यौ उरोषिष्यन्तीः
तृतीयाउरोषिष्यन्त्या उरोषिष्यन्तीभ्याम् उरोषिष्यन्तीभिः
चतुर्थीउरोषिष्यन्त्यै उरोषिष्यन्तीभ्याम् उरोषिष्यन्तीभ्यः
पञ्चमीउरोषिष्यन्त्याः उरोषिष्यन्तीभ्याम् उरोषिष्यन्तीभ्यः
षष्ठीउरोषिष्यन्त्याः उरोषिष्यन्त्योः उरोषिष्यन्तीनाम्
सप्तमीउरोषिष्यन्त्याम् उरोषिष्यन्त्योः उरोषिष्यन्तीषु

समास उरोषिष्यन्ति उरोषिष्यन्ती

अव्यय ॰उरोषिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria