Conjugation tables of uruṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsturuṣyāmi uruṣyāvaḥ uruṣyāmaḥ
Seconduruṣyasi uruṣyathaḥ uruṣyatha
Thirduruṣyati uruṣyataḥ uruṣyanti


MiddleSingularDualPlural
Firsturuṣye uruṣyāvahe uruṣyāmahe
Seconduruṣyase uruṣyethe uruṣyadhve
Thirduruṣyate uruṣyete uruṣyante


PassiveSingularDualPlural
Firsturuṣye uruṣyāvahe uruṣyāmahe
Seconduruṣyase uruṣyethe uruṣyadhve
Thirduruṣyate uruṣyete uruṣyante


Imperfect

ActiveSingularDualPlural
Firstauruṣyam auruṣyāva auruṣyāma
Secondauruṣyaḥ auruṣyatam auruṣyata
Thirdauruṣyat auruṣyatām auruṣyan


MiddleSingularDualPlural
Firstauruṣye auruṣyāvahi auruṣyāmahi
Secondauruṣyathāḥ auruṣyethām auruṣyadhvam
Thirdauruṣyata auruṣyetām auruṣyanta


PassiveSingularDualPlural
Firstauruṣye auruṣyāvahi auruṣyāmahi
Secondauruṣyathāḥ auruṣyethām auruṣyadhvam
Thirdauruṣyata auruṣyetām auruṣyanta


Optative

ActiveSingularDualPlural
Firsturuṣyeyam uruṣyeva uruṣyema
Seconduruṣyeḥ uruṣyetam uruṣyeta
Thirduruṣyet uruṣyetām uruṣyeyuḥ


MiddleSingularDualPlural
Firsturuṣyeya uruṣyevahi uruṣyemahi
Seconduruṣyethāḥ uruṣyeyāthām uruṣyedhvam
Thirduruṣyeta uruṣyeyātām uruṣyeran


PassiveSingularDualPlural
Firsturuṣyeya uruṣyevahi uruṣyemahi
Seconduruṣyethāḥ uruṣyeyāthām uruṣyedhvam
Thirduruṣyeta uruṣyeyātām uruṣyeran


Imperative

ActiveSingularDualPlural
Firsturuṣyāṇi uruṣyāva uruṣyāma
Seconduruṣya uruṣyatam uruṣyata
Thirduruṣyatu uruṣyatām uruṣyantu


MiddleSingularDualPlural
Firsturuṣyai uruṣyāvahai uruṣyāmahai
Seconduruṣyasva uruṣyethām uruṣyadhvam
Thirduruṣyatām uruṣyetām uruṣyantām


PassiveSingularDualPlural
Firsturuṣyai uruṣyāvahai uruṣyāmahai
Seconduruṣyasva uruṣyethām uruṣyadhvam
Thirduruṣyatām uruṣyetām uruṣyantām


Future

ActiveSingularDualPlural
Firsturoṣiṣyāmi uroṣiṣyāvaḥ uroṣiṣyāmaḥ
Seconduroṣiṣyasi uroṣiṣyathaḥ uroṣiṣyatha
Thirduroṣiṣyati uroṣiṣyataḥ uroṣiṣyanti


MiddleSingularDualPlural
Firsturoṣiṣye uroṣiṣyāvahe uroṣiṣyāmahe
Seconduroṣiṣyase uroṣiṣyethe uroṣiṣyadhve
Thirduroṣiṣyate uroṣiṣyete uroṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsturoṣitāsmi uroṣitāsvaḥ uroṣitāsmaḥ
Seconduroṣitāsi uroṣitāsthaḥ uroṣitāstha
Thirduroṣitā uroṣitārau uroṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvoruṣa ūruṣiva ūruṣima
Seconduvoruṣitha ūruṣathuḥ ūruṣa
Thirduvoruṣa ūruṣatuḥ ūruṣuḥ


MiddleSingularDualPlural
Firstūruṣe ūruṣivahe ūruṣimahe
Secondūruṣiṣe ūruṣāthe ūruṣidhve
Thirdūruṣe ūruṣāte ūruṣire


Benedictive

ActiveSingularDualPlural
Firsturuṣyāsam uruṣyāsva uruṣyāsma
Seconduruṣyāḥ uruṣyāstam uruṣyāsta
Thirduruṣyāt uruṣyāstām uruṣyāsuḥ

Participles

Past Passive Participle
uruṣṭa m. n. uruṣṭā f.

Past Active Participle
uruṣṭavat m. n. uruṣṭavatī f.

Present Active Participle
uruṣyat m. n. uruṣyantī f.

Present Middle Participle
uruṣyamāṇa m. n. uruṣyamāṇā f.

Present Passive Participle
uruṣyamāṇa m. n. uruṣyamāṇā f.

Future Active Participle
uroṣiṣyat m. n. uroṣiṣyantī f.

Future Middle Participle
uroṣiṣyamāṇa m. n. uroṣiṣyamāṇā f.

Future Passive Participle
uroṣitavya m. n. uroṣitavyā f.

Future Passive Participle
uroṣya m. n. uroṣyā f.

Future Passive Participle
uroṣaṇīya m. n. uroṣaṇīyā f.

Perfect Active Participle
ūruṣvas m. n. ūruṣuṣī f.

Perfect Middle Participle
ūruṣāṇa m. n. ūruṣāṇā f.

Indeclinable forms

Infinitive
uroṣitum

Absolutive
uruṣṭvā

Absolutive
-uruṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria