Conjugation tables of uras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsturasyāmi urasyāvaḥ urasyāmaḥ
Secondurasyasi urasyathaḥ urasyatha
Thirdurasyati urasyataḥ urasyanti


Imperfect

ActiveSingularDualPlural
Firstaurasyam aurasyāva aurasyāma
Secondaurasyaḥ aurasyatam aurasyata
Thirdaurasyat aurasyatām aurasyan


Optative

ActiveSingularDualPlural
Firsturasyeyam urasyeva urasyema
Secondurasyeḥ urasyetam urasyeta
Thirdurasyet urasyetām urasyeyuḥ


Imperative

ActiveSingularDualPlural
Firsturasyāni urasyāva urasyāma
Secondurasya urasyatam urasyata
Thirdurasyatu urasyatām urasyantu


Future

ActiveSingularDualPlural
Firsturasyiṣyāmi urasyiṣyāvaḥ urasyiṣyāmaḥ
Secondurasyiṣyasi urasyiṣyathaḥ urasyiṣyatha
Thirdurasyiṣyati urasyiṣyataḥ urasyiṣyanti


MiddleSingularDualPlural
Firsturasyiṣye urasyiṣyāvahe urasyiṣyāmahe
Secondurasyiṣyase urasyiṣyethe urasyiṣyadhve
Thirdurasyiṣyate urasyiṣyete urasyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsturasyitāsmi urasyitāsvaḥ urasyitāsmaḥ
Secondurasyitāsi urasyitāsthaḥ urasyitāstha
Thirdurasyitā urasyitārau urasyitāraḥ

Participles

Past Passive Participle
ureta m. n. uretā f.

Past Active Participle
uretavat m. n. uretavatī f.

Present Active Participle
urasyat m. n. urasyantī f.

Future Active Participle
urasyiṣyat m. n. urasyiṣyantī f.

Future Middle Participle
urasyiṣyamāṇa m. n. urasyiṣyamāṇā f.

Future Passive Participle
urasyitavya m. n. urasyitavyā f.

Indeclinable forms

Infinitive
urasyitum

Absolutive
urasyitvā

Periphrastic Perfect
urasyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria