Declension table of ?urasyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeurasyiṣyamāṇā urasyiṣyamāṇe urasyiṣyamāṇāḥ
Vocativeurasyiṣyamāṇe urasyiṣyamāṇe urasyiṣyamāṇāḥ
Accusativeurasyiṣyamāṇām urasyiṣyamāṇe urasyiṣyamāṇāḥ
Instrumentalurasyiṣyamāṇayā urasyiṣyamāṇābhyām urasyiṣyamāṇābhiḥ
Dativeurasyiṣyamāṇāyai urasyiṣyamāṇābhyām urasyiṣyamāṇābhyaḥ
Ablativeurasyiṣyamāṇāyāḥ urasyiṣyamāṇābhyām urasyiṣyamāṇābhyaḥ
Genitiveurasyiṣyamāṇāyāḥ urasyiṣyamāṇayoḥ urasyiṣyamāṇānām
Locativeurasyiṣyamāṇāyām urasyiṣyamāṇayoḥ urasyiṣyamāṇāsu

Adverb -urasyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria