तिङन्तावली उरस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउरस्यति उरस्यतः उरस्यन्ति
मध्यमउरस्यसि उरस्यथः उरस्यथ
उत्तमउरस्यामि उरस्यावः उरस्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔरस्यत् औरस्यताम् औरस्यन्
मध्यमऔरस्यः औरस्यतम् औरस्यत
उत्तमऔरस्यम् औरस्याव औरस्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउरस्येत् उरस्येताम् उरस्येयुः
मध्यमउरस्येः उरस्येतम् उरस्येत
उत्तमउरस्येयम् उरस्येव उरस्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमउरस्यतु उरस्यताम् उरस्यन्तु
मध्यमउरस्य उरस्यतम् उरस्यत
उत्तमउरस्यानि उरस्याव उरस्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमउरस्यिष्यति उरस्यिष्यतः उरस्यिष्यन्ति
मध्यमउरस्यिष्यसि उरस्यिष्यथः उरस्यिष्यथ
उत्तमउरस्यिष्यामि उरस्यिष्यावः उरस्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउरस्यिष्यते उरस्यिष्येते उरस्यिष्यन्ते
मध्यमउरस्यिष्यसे उरस्यिष्येथे उरस्यिष्यध्वे
उत्तमउरस्यिष्ये उरस्यिष्यावहे उरस्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमउरस्यिता उरस्यितारौ उरस्यितारः
मध्यमउरस्यितासि उरस्यितास्थः उरस्यितास्थ
उत्तमउरस्यितास्मि उरस्यितास्वः उरस्यितास्मः

कृदन्त

क्त
उरेत m. n. उरेता f.

क्तवतु
उरेतवत् m. n. उरेतवती f.

शतृ
उरस्यत् m. n. उरस्यन्ती f.

लुडादेश पर
उरस्यिष्यत् m. n. उरस्यिष्यन्ती f.

लुडादेश आत्म
उरस्यिष्यमाण m. n. उरस्यिष्यमाणा f.

तव्य
उरस्यितव्य m. n. उरस्यितव्या f.

अव्यय

तुमुन्
उरस्यितुम्

क्त्वा
उरस्यित्वा

लिट्
उरस्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria