सुबन्तावली ?ओषत्

Roma

पुमान्एकद्विबहु
प्रथमाओषन् ओषन्तौ ओषन्तः
सम्बोधनम्ओषन् ओषन्तौ ओषन्तः
द्वितीयाओषन्तम् ओषन्तौ ओषतः
तृतीयाओषता ओषद्भ्याम् ओषद्भिः
चतुर्थीओषते ओषद्भ्याम् ओषद्भ्यः
पञ्चमीओषतः ओषद्भ्याम् ओषद्भ्यः
षष्ठीओषतः ओषतोः ओषताम्
सप्तमीओषति ओषतोः ओषत्सु

समास ओषत्

अव्यय ॰ओषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria