सुबन्तावली ?ओषत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाओषत् ओषन्ती ओषती ओषन्ति
सम्बोधनम्ओषत् ओषन्ती ओषती ओषन्ति
द्वितीयाओषत् ओषन्ती ओषती ओषन्ति
तृतीयाओषता ओषद्भ्याम् ओषद्भिः
चतुर्थीओषते ओषद्भ्याम् ओषद्भ्यः
पञ्चमीओषतः ओषद्भ्याम् ओषद्भ्यः
षष्ठीओषतः ओषतोः ओषताम्
सप्तमीओषति ओषतोः ओषत्सु

अव्यय ॰ओषतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria