तिङन्तावली ?तिल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतेलयति तेलयतः तेलयन्ति
मध्यमतेलयसि तेलयथः तेलयथ
उत्तमतेलयामि तेलयावः तेलयामः


आत्मनेपदेएकद्विबहु
प्रथमतेलयते तेलयेते तेलयन्ते
मध्यमतेलयसे तेलयेथे तेलयध्वे
उत्तमतेलये तेलयावहे तेलयामहे


कर्मणिएकद्विबहु
प्रथमतेल्यते तेल्येते तेल्यन्ते
मध्यमतेल्यसे तेल्येथे तेल्यध्वे
उत्तमतेल्ये तेल्यावहे तेल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतेलयत् अतेलयताम् अतेलयन्
मध्यमअतेलयः अतेलयतम् अतेलयत
उत्तमअतेलयम् अतेलयाव अतेलयाम


आत्मनेपदेएकद्विबहु
प्रथमअतेलयत अतेलयेताम् अतेलयन्त
मध्यमअतेलयथाः अतेलयेथाम् अतेलयध्वम्
उत्तमअतेलये अतेलयावहि अतेलयामहि


कर्मणिएकद्विबहु
प्रथमअतेल्यत अतेल्येताम् अतेल्यन्त
मध्यमअतेल्यथाः अतेल्येथाम् अतेल्यध्वम्
उत्तमअतेल्ये अतेल्यावहि अतेल्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमतेलयेत् तेलयेताम् तेलयेयुः
मध्यमतेलयेः तेलयेतम् तेलयेत
उत्तमतेलयेयम् तेलयेव तेलयेम


आत्मनेपदेएकद्विबहु
प्रथमतेलयेत तेलयेयाताम् तेलयेरन्
मध्यमतेलयेथाः तेलयेयाथाम् तेलयेध्वम्
उत्तमतेलयेय तेलयेवहि तेलयेमहि


कर्मणिएकद्विबहु
प्रथमतेल्येत तेल्येयाताम् तेल्येरन्
मध्यमतेल्येथाः तेल्येयाथाम् तेल्येध्वम्
उत्तमतेल्येय तेल्येवहि तेल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतेलयतु तेलयताम् तेलयन्तु
मध्यमतेलय तेलयतम् तेलयत
उत्तमतेलयानि तेलयाव तेलयाम


आत्मनेपदेएकद्विबहु
प्रथमतेलयताम् तेलयेताम् तेलयन्ताम्
मध्यमतेलयस्व तेलयेथाम् तेलयध्वम्
उत्तमतेलयै तेलयावहै तेलयामहै


कर्मणिएकद्विबहु
प्रथमतेल्यताम् तेल्येताम् तेल्यन्ताम्
मध्यमतेल्यस्व तेल्येथाम् तेल्यध्वम्
उत्तमतेल्यै तेल्यावहै तेल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतेलयिष्यति तेलयिष्यतः तेलयिष्यन्ति
मध्यमतेलयिष्यसि तेलयिष्यथः तेलयिष्यथ
उत्तमतेलयिष्यामि तेलयिष्यावः तेलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतेलयिष्यते तेलयिष्येते तेलयिष्यन्ते
मध्यमतेलयिष्यसे तेलयिष्येथे तेलयिष्यध्वे
उत्तमतेलयिष्ये तेलयिष्यावहे तेलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतेलयिता तेलयितारौ तेलयितारः
मध्यमतेलयितासि तेलयितास्थः तेलयितास्थ
उत्तमतेलयितास्मि तेलयितास्वः तेलयितास्मः

कृदन्त

क्त
तेलित m. n. तेलिता f.

क्तवतु
तेलितवत् m. n. तेलितवती f.

शतृ
तेलयत् m. n. तेलयन्ती f.

शानच्
तेलयमान m. n. तेलयमाना f.

शानच् कर्मणि
तेल्यमान m. n. तेल्यमाना f.

लुडादेश पर
तेलयिष्यत् m. n. तेलयिष्यन्ती f.

लुडादेश आत्म
तेलयिष्यमाण m. n. तेलयिष्यमाणा f.

तव्य
तेलयितव्य m. n. तेलयितव्या f.

यत्
तेल्य m. n. तेल्या f.

अनीयर्
तेलनीय m. n. तेलनीया f.

अव्यय

तुमुन्
तेलयितुम्

क्त्वा
तेलयित्वा

ल्यप्
॰तेलय्य

लिट्
तेलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria