सुबन्तावली ?तेलयमान

Roma

पुमान्एकद्विबहु
प्रथमातेलयमानः तेलयमानौ तेलयमानाः
सम्बोधनम्तेलयमान तेलयमानौ तेलयमानाः
द्वितीयातेलयमानम् तेलयमानौ तेलयमानान्
तृतीयातेलयमानेन तेलयमानाभ्याम् तेलयमानैः तेलयमानेभिः
चतुर्थीतेलयमानाय तेलयमानाभ्याम् तेलयमानेभ्यः
पञ्चमीतेलयमानात् तेलयमानाभ्याम् तेलयमानेभ्यः
षष्ठीतेलयमानस्य तेलयमानयोः तेलयमानानाम्
सप्तमीतेलयमाने तेलयमानयोः तेलयमानेषु

समास तेलयमान

अव्यय ॰तेलयमानम् ॰तेलयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria