सुबन्तावली ?तेलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातेलयिष्यमाणः तेलयिष्यमाणौ तेलयिष्यमाणाः
सम्बोधनम्तेलयिष्यमाण तेलयिष्यमाणौ तेलयिष्यमाणाः
द्वितीयातेलयिष्यमाणम् तेलयिष्यमाणौ तेलयिष्यमाणान्
तृतीयातेलयिष्यमाणेन तेलयिष्यमाणाभ्याम् तेलयिष्यमाणैः तेलयिष्यमाणेभिः
चतुर्थीतेलयिष्यमाणाय तेलयिष्यमाणाभ्याम् तेलयिष्यमाणेभ्यः
पञ्चमीतेलयिष्यमाणात् तेलयिष्यमाणाभ्याम् तेलयिष्यमाणेभ्यः
षष्ठीतेलयिष्यमाणस्य तेलयिष्यमाणयोः तेलयिष्यमाणानाम्
सप्तमीतेलयिष्यमाणे तेलयिष्यमाणयोः तेलयिष्यमाणेषु

समास तेलयिष्यमाण

अव्यय ॰तेलयिष्यमाणम् ॰तेलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria