सुबन्तावली ?तेलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातेलयिष्यन्ती तेलयिष्यन्त्यौ तेलयिष्यन्त्यः
सम्बोधनम्तेलयिष्यन्ति तेलयिष्यन्त्यौ तेलयिष्यन्त्यः
द्वितीयातेलयिष्यन्तीम् तेलयिष्यन्त्यौ तेलयिष्यन्तीः
तृतीयातेलयिष्यन्त्या तेलयिष्यन्तीभ्याम् तेलयिष्यन्तीभिः
चतुर्थीतेलयिष्यन्त्यै तेलयिष्यन्तीभ्याम् तेलयिष्यन्तीभ्यः
पञ्चमीतेलयिष्यन्त्याः तेलयिष्यन्तीभ्याम् तेलयिष्यन्तीभ्यः
षष्ठीतेलयिष्यन्त्याः तेलयिष्यन्त्योः तेलयिष्यन्तीनाम्
सप्तमीतेलयिष्यन्त्याम् तेलयिष्यन्त्योः तेलयिष्यन्तीषु

समास तेलयिष्यन्ति तेलयिष्यन्ती

अव्यय ॰तेलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria