सुबन्तावली ?तविषीयितव्य

Roma

पुमान्एकद्विबहु
प्रथमातविषीयितव्यः तविषीयितव्यौ तविषीयितव्याः
सम्बोधनम्तविषीयितव्य तविषीयितव्यौ तविषीयितव्याः
द्वितीयातविषीयितव्यम् तविषीयितव्यौ तविषीयितव्यान्
तृतीयातविषीयितव्येन तविषीयितव्याभ्याम् तविषीयितव्यैः तविषीयितव्येभिः
चतुर्थीतविषीयितव्याय तविषीयितव्याभ्याम् तविषीयितव्येभ्यः
पञ्चमीतविषीयितव्यात् तविषीयितव्याभ्याम् तविषीयितव्येभ्यः
षष्ठीतविषीयितव्यस्य तविषीयितव्ययोः तविषीयितव्यानाम्
सप्तमीतविषीयितव्ये तविषीयितव्ययोः तविषीयितव्येषु

समास तविषीयितव्य

अव्यय ॰तविषीयितव्यम् ॰तविषीयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria