सुबन्तावली ?तविषीयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातविषीयिष्यमाणः तविषीयिष्यमाणौ तविषीयिष्यमाणाः
सम्बोधनम्तविषीयिष्यमाण तविषीयिष्यमाणौ तविषीयिष्यमाणाः
द्वितीयातविषीयिष्यमाणम् तविषीयिष्यमाणौ तविषीयिष्यमाणान्
तृतीयातविषीयिष्यमाणेन तविषीयिष्यमाणाभ्याम् तविषीयिष्यमाणैः तविषीयिष्यमाणेभिः
चतुर्थीतविषीयिष्यमाणाय तविषीयिष्यमाणाभ्याम् तविषीयिष्यमाणेभ्यः
पञ्चमीतविषीयिष्यमाणात् तविषीयिष्यमाणाभ्याम् तविषीयिष्यमाणेभ्यः
षष्ठीतविषीयिष्यमाणस्य तविषीयिष्यमाणयोः तविषीयिष्यमाणानाम्
सप्तमीतविषीयिष्यमाणे तविषीयिष्यमाणयोः तविषीयिष्यमाणेषु

समास तविषीयिष्यमाण

अव्यय ॰तविषीयिष्यमाणम् ॰तविषीयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria