सुबन्तावली ?तृक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातृक्षिष्यन्ती तृक्षिष्यन्त्यौ तृक्षिष्यन्त्यः
सम्बोधनम्तृक्षिष्यन्ति तृक्षिष्यन्त्यौ तृक्षिष्यन्त्यः
द्वितीयातृक्षिष्यन्तीम् तृक्षिष्यन्त्यौ तृक्षिष्यन्तीः
तृतीयातृक्षिष्यन्त्या तृक्षिष्यन्तीभ्याम् तृक्षिष्यन्तीभिः
चतुर्थीतृक्षिष्यन्त्यै तृक्षिष्यन्तीभ्याम् तृक्षिष्यन्तीभ्यः
पञ्चमीतृक्षिष्यन्त्याः तृक्षिष्यन्तीभ्याम् तृक्षिष्यन्तीभ्यः
षष्ठीतृक्षिष्यन्त्याः तृक्षिष्यन्त्योः तृक्षिष्यन्तीनाम्
सप्तमीतृक्षिष्यन्त्याम् तृक्षिष्यन्त्योः तृक्षिष्यन्तीषु

समास तृक्षिष्यन्ति तृक्षिष्यन्ती

अव्यय ॰तृक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria