सुबन्तावली ?तृक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातृक्षिष्यमाणः तृक्षिष्यमाणौ तृक्षिष्यमाणाः
सम्बोधनम्तृक्षिष्यमाण तृक्षिष्यमाणौ तृक्षिष्यमाणाः
द्वितीयातृक्षिष्यमाणम् तृक्षिष्यमाणौ तृक्षिष्यमाणान्
तृतीयातृक्षिष्यमाणेन तृक्षिष्यमाणाभ्याम् तृक्षिष्यमाणैः तृक्षिष्यमाणेभिः
चतुर्थीतृक्षिष्यमाणाय तृक्षिष्यमाणाभ्याम् तृक्षिष्यमाणेभ्यः
पञ्चमीतृक्षिष्यमाणात् तृक्षिष्यमाणाभ्याम् तृक्षिष्यमाणेभ्यः
षष्ठीतृक्षिष्यमाणस्य तृक्षिष्यमाणयोः तृक्षिष्यमाणानाम्
सप्तमीतृक्षिष्यमाणे तृक्षिष्यमाणयोः तृक्षिष्यमाणेषु

समास तृक्षिष्यमाण

अव्यय ॰तृक्षिष्यमाणम् ॰तृक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria