सुबन्तावली ?सादयत्

Roma

पुमान्एकद्विबहु
प्रथमासादयन् सादयन्तौ सादयन्तः
सम्बोधनम्सादयन् सादयन्तौ सादयन्तः
द्वितीयासादयन्तम् सादयन्तौ सादयतः
तृतीयासादयता सादयद्भ्याम् सादयद्भिः
चतुर्थीसादयते सादयद्भ्याम् सादयद्भ्यः
पञ्चमीसादयतः सादयद्भ्याम् सादयद्भ्यः
षष्ठीसादयतः सादयतोः सादयताम्
सप्तमीसादयति सादयतोः सादयत्सु

समास सादयत्

अव्यय ॰सादयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria