सुबन्तावली ?सादयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासादयिष्यमाणः सादयिष्यमाणौ सादयिष्यमाणाः
सम्बोधनम्सादयिष्यमाण सादयिष्यमाणौ सादयिष्यमाणाः
द्वितीयासादयिष्यमाणम् सादयिष्यमाणौ सादयिष्यमाणान्
तृतीयासादयिष्यमाणेन सादयिष्यमाणाभ्याम् सादयिष्यमाणैः सादयिष्यमाणेभिः
चतुर्थीसादयिष्यमाणाय सादयिष्यमाणाभ्याम् सादयिष्यमाणेभ्यः
पञ्चमीसादयिष्यमाणात् सादयिष्यमाणाभ्याम् सादयिष्यमाणेभ्यः
षष्ठीसादयिष्यमाणस्य सादयिष्यमाणयोः सादयिष्यमाणानाम्
सप्तमीसादयिष्यमाणे सादयिष्यमाणयोः सादयिष्यमाणेषु

समास सादयिष्यमाण

अव्यय ॰सादयिष्यमाणम् ॰सादयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria