सुबन्तावली ?स्वदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वदत् स्वदन्ती स्वदती स्वदन्ति
सम्बोधनम्स्वदत् स्वदन्ती स्वदती स्वदन्ति
द्वितीयास्वदत् स्वदन्ती स्वदती स्वदन्ति
तृतीयास्वदता स्वदद्भ्याम् स्वदद्भिः
चतुर्थीस्वदते स्वदद्भ्याम् स्वदद्भ्यः
पञ्चमीस्वदतः स्वदद्भ्याम् स्वदद्भ्यः
षष्ठीस्वदतः स्वदतोः स्वदताम्
सप्तमीस्वदति स्वदतोः स्वदत्सु

अव्यय ॰स्वदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria