Conjugation tables of sū_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsuvāmi suvāvaḥ suvāmaḥ
Secondsuvasi suvathaḥ suvatha
Thirdsuvati suvataḥ suvanti


PassiveSingularDualPlural
Firstsūye sūyāvahe sūyāmahe
Secondsūyase sūyethe sūyadhve
Thirdsūyate sūyete sūyante


Imperfect

ActiveSingularDualPlural
Firstasuvam asuvāva asuvāma
Secondasuvaḥ asuvatam asuvata
Thirdasuvat asuvatām asuvan


PassiveSingularDualPlural
Firstasūye asūyāvahi asūyāmahi
Secondasūyathāḥ asūyethām asūyadhvam
Thirdasūyata asūyetām asūyanta


Optative

ActiveSingularDualPlural
Firstsuveyam suveva suvema
Secondsuveḥ suvetam suveta
Thirdsuvet suvetām suveyuḥ


PassiveSingularDualPlural
Firstsūyeya sūyevahi sūyemahi
Secondsūyethāḥ sūyeyāthām sūyedhvam
Thirdsūyeta sūyeyātām sūyeran


Imperative

ActiveSingularDualPlural
Firstsuvāni suvāva suvāma
Secondsuva suvatam suvata
Thirdsuvatu suvatām suvantu


PassiveSingularDualPlural
Firstsūyai sūyāvahai sūyāmahai
Secondsūyasva sūyethām sūyadhvam
Thirdsūyatām sūyetām sūyantām


Future

ActiveSingularDualPlural
Firstsoṣyāmi saviṣyāmi soṣyāvaḥ saviṣyāvaḥ soṣyāmaḥ saviṣyāmaḥ
Secondsoṣyasi saviṣyasi soṣyathaḥ saviṣyathaḥ soṣyatha saviṣyatha
Thirdsoṣyati saviṣyati soṣyataḥ saviṣyataḥ soṣyanti saviṣyanti


MiddleSingularDualPlural
Firstsoṣye saviṣye soṣyāvahe saviṣyāvahe soṣyāmahe saviṣyāmahe
Secondsoṣyase saviṣyase soṣyethe saviṣyethe soṣyadhve saviṣyadhve
Thirdsoṣyate saviṣyate soṣyete saviṣyete soṣyante saviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsotāsmi savitāsmi sotāsvaḥ savitāsvaḥ sotāsmaḥ savitāsmaḥ
Secondsotāsi savitāsi sotāsthaḥ savitāsthaḥ sotāstha savitāstha
Thirdsotā savitā sotārau savitārau sotāraḥ savitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣāva suṣava suṣuva suṣaviva suṣuma suṣavima
Secondsuṣotha suṣavitha suṣuvathuḥ suṣuva
Thirdsuṣāva suṣuvatuḥ suṣuvuḥ


MiddleSingularDualPlural
Firstsuṣuve suṣuvivahe suṣuvahe suṣuvimahe suṣumahe
Secondsuṣuṣe suṣuviṣe suṣuvāthe suṣuvidhve suṣudhve
Thirdsuṣuve suṣuvāte suṣuvire


Benedictive

ActiveSingularDualPlural
Firstsūyāsam sūyāsva sūyāsma
Secondsūyāḥ sūyāstam sūyāsta
Thirdsūyāt sūyāstām sūyāsuḥ


MiddleSingularDualPlural
Firstsaviṣīya saviṣīvahi saviṣīmahi
Secondsaviṣīṣṭhāḥ saviṣīyāsthām saviṣyadhvam saviṣīḍhvam
Thirdsaviṣīṣṭa saviṣīyāstām saviṣīran

Participles

Past Passive Participle
sūta m. n. sūtā f.

Past Passive Participle
sūna m. n. sūnā f.

Past Passive Participle
suta m. n. sutā f.

Past Active Participle
sutavat m. n. sutavatī f.

Past Active Participle
sūnavat m. n. sūnavatī f.

Past Active Participle
sūtavat m. n. sūtavatī f.

Present Active Participle
suvat m. n. suvantī f.

Present Passive Participle
sūyamāna m. n. sūyamānā f.

Future Active Participle
soṣyat m. n. soṣyantī f.

Future Active Participle
saviṣyat m. n. saviṣyantī f.

Future Middle Participle
saviṣyamāṇa m. n. saviṣyamāṇā f.

Future Middle Participle
soṣyamāṇa m. n. soṣyamāṇā f.

Future Passive Participle
sotavya m. n. sotavyā f.

Future Passive Participle
savitavya m. n. savitavyā f.

Future Passive Participle
savya m. n. savyā f.

Future Passive Participle
savanīya m. n. savanīyā f.

Perfect Active Participle
suṣūvas m. n. suṣūṣī f.

Perfect Middle Participle
suṣvāṇa m. n. suṣvāṇā f.

Indeclinable forms

Infinitive
sotum

Infinitive
savitum

Absolutive
sūtvā

Absolutive
sutvā

Absolutive
-sūya

Absolutive
-suya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria