Declension table of ?saviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaviṣyamāṇam saviṣyamāṇe saviṣyamāṇāni
Vocativesaviṣyamāṇa saviṣyamāṇe saviṣyamāṇāni
Accusativesaviṣyamāṇam saviṣyamāṇe saviṣyamāṇāni
Instrumentalsaviṣyamāṇena saviṣyamāṇābhyām saviṣyamāṇaiḥ
Dativesaviṣyamāṇāya saviṣyamāṇābhyām saviṣyamāṇebhyaḥ
Ablativesaviṣyamāṇāt saviṣyamāṇābhyām saviṣyamāṇebhyaḥ
Genitivesaviṣyamāṇasya saviṣyamāṇayoḥ saviṣyamāṇānām
Locativesaviṣyamāṇe saviṣyamāṇayoḥ saviṣyamāṇeṣu

Compound saviṣyamāṇa -

Adverb -saviṣyamāṇam -saviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria