तिङन्तावली
सू१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सुवति
सुवतः
सुवन्ति
मध्यम
सुवसि
सुवथः
सुवथ
उत्तम
सुवामि
सुवावः
सुवामः
कर्मणि
एक
द्वि
बहु
प्रथम
सूयते
सूयेते
सूयन्ते
मध्यम
सूयसे
सूयेथे
सूयध्वे
उत्तम
सूये
सूयावहे
सूयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असुवत्
असुवताम्
असुवन्
मध्यम
असुवः
असुवतम्
असुवत
उत्तम
असुवम्
असुवाव
असुवाम
कर्मणि
एक
द्वि
बहु
प्रथम
असूयत
असूयेताम्
असूयन्त
मध्यम
असूयथाः
असूयेथाम्
असूयध्वम्
उत्तम
असूये
असूयावहि
असूयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सुवेत्
सुवेताम्
सुवेयुः
मध्यम
सुवेः
सुवेतम्
सुवेत
उत्तम
सुवेयम्
सुवेव
सुवेम
कर्मणि
एक
द्वि
बहु
प्रथम
सूयेत
सूयेयाताम्
सूयेरन्
मध्यम
सूयेथाः
सूयेयाथाम्
सूयेध्वम्
उत्तम
सूयेय
सूयेवहि
सूयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सुवतु
सुवताम्
सुवन्तु
मध्यम
सुव
सुवतम्
सुवत
उत्तम
सुवानि
सुवाव
सुवाम
कर्मणि
एक
द्वि
बहु
प्रथम
सूयताम्
सूयेताम्
सूयन्ताम्
मध्यम
सूयस्व
सूयेथाम्
सूयध्वम्
उत्तम
सूयै
सूयावहै
सूयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सोष्यति
सविष्यति
सोष्यतः
सविष्यतः
सोष्यन्ति
सविष्यन्ति
मध्यम
सोष्यसि
सविष्यसि
सोष्यथः
सविष्यथः
सोष्यथ
सविष्यथ
उत्तम
सोष्यामि
सविष्यामि
सोष्यावः
सविष्यावः
सोष्यामः
सविष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सोष्यते
सविष्यते
सोष्येते
सविष्येते
सोष्यन्ते
सविष्यन्ते
मध्यम
सोष्यसे
सविष्यसे
सोष्येथे
सविष्येथे
सोष्यध्वे
सविष्यध्वे
उत्तम
सोष्ये
सविष्ये
सोष्यावहे
सविष्यावहे
सोष्यामहे
सविष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सोता
सविता
सोतारौ
सवितारौ
सोतारः
सवितारः
मध्यम
सोतासि
सवितासि
सोतास्थः
सवितास्थः
सोतास्थ
सवितास्थ
उत्तम
सोतास्मि
सवितास्मि
सोतास्वः
सवितास्वः
सोतास्मः
सवितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सुषाव
सुषुवतुः
सुषुवुः
मध्यम
सुषोथ
सुषविथ
सुषुवथुः
सुषुव
उत्तम
सुषाव
सुषव
सुषुव
सुषविव
सुषुम
सुषविम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सुषुवे
सुषुवाते
सुषुविरे
मध्यम
सुषुषे
सुषुविषे
सुषुवाथे
सुषुविध्वे
सुषुध्वे
उत्तम
सुषुवे
सुषुविवहे
सुषुवहे
सुषुविमहे
सुषुमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूयात्
सूयास्ताम्
सूयासुः
मध्यम
सूयाः
सूयास्तम्
सूयास्त
उत्तम
सूयासम्
सूयास्व
सूयास्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सविषीष्ट
सविषीयास्ताम्
सविषीरन्
मध्यम
सविषीष्ठाः
सविषीयास्थाम्
सविष्यध्वम्
सविषीढ्वम्
उत्तम
सविषीय
सविषीवहि
सविषीमहि
कृदन्त
क्त
सूत
m.
n.
सूता
f.
क्त
सून
m.
n.
सूना
f.
क्त
सुत
m.
n.
सुता
f.
क्तवतु
सुतवत्
m.
n.
सुतवती
f.
क्तवतु
सूनवत्
m.
n.
सूनवती
f.
क्तवतु
सूतवत्
m.
n.
सूतवती
f.
शतृ
सुवत्
m.
n.
सुवन्ती
f.
शानच् कर्मणि
सूयमान
m.
n.
सूयमाना
f.
लुडादेश पर
सोष्यत्
m.
n.
सोष्यन्ती
f.
लुडादेश पर
सविष्यत्
m.
n.
सविष्यन्ती
f.
लुडादेश आत्म
सविष्यमाण
m.
n.
सविष्यमाणा
f.
लुडादेश आत्म
सोष्यमाण
m.
n.
सोष्यमाणा
f.
तव्य
सोतव्य
m.
n.
सोतव्या
f.
तव्य
सवितव्य
m.
n.
सवितव्या
f.
यत्
सव्य
m.
n.
सव्या
f.
अनीयर्
सवनीय
m.
n.
सवनीया
f.
लिडादेश पर
सुषूवस्
m.
n.
सुषूषी
f.
लिडादेश आत्म
सुष्वाण
m.
n.
सुष्वाणा
f.
अव्यय
तुमुन्
सोतुम्
तुमुन्
सवितुम्
क्त्वा
सूत्वा
क्त्वा
सुत्वा
ल्यप्
॰सूय
ल्यप्
॰सुय
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024