Declension table of ?sotavya

Deva

MasculineSingularDualPlural
Nominativesotavyaḥ sotavyau sotavyāḥ
Vocativesotavya sotavyau sotavyāḥ
Accusativesotavyam sotavyau sotavyān
Instrumentalsotavyena sotavyābhyām sotavyaiḥ sotavyebhiḥ
Dativesotavyāya sotavyābhyām sotavyebhyaḥ
Ablativesotavyāt sotavyābhyām sotavyebhyaḥ
Genitivesotavyasya sotavyayoḥ sotavyānām
Locativesotavye sotavyayoḥ sotavyeṣu

Compound sotavya -

Adverb -sotavyam -sotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria