Conjugation tables of sur

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsurāmi surāvaḥ surāmaḥ
Secondsurasi surathaḥ suratha
Thirdsurati surataḥ suranti


PassiveSingularDualPlural
Firstsurye suryāvahe suryāmahe
Secondsuryase suryethe suryadhve
Thirdsuryate suryete suryante


Imperfect

ActiveSingularDualPlural
Firstasuram asurāva asurāma
Secondasuraḥ asuratam asurata
Thirdasurat asuratām asuran


PassiveSingularDualPlural
Firstasurye asuryāvahi asuryāmahi
Secondasuryathāḥ asuryethām asuryadhvam
Thirdasuryata asuryetām asuryanta


Optative

ActiveSingularDualPlural
Firstsureyam sureva surema
Secondsureḥ suretam sureta
Thirdsuret suretām sureyuḥ


PassiveSingularDualPlural
Firstsuryeya suryevahi suryemahi
Secondsuryethāḥ suryeyāthām suryedhvam
Thirdsuryeta suryeyātām suryeran


Imperative

ActiveSingularDualPlural
Firstsurāṇi surāva surāma
Secondsura suratam surata
Thirdsuratu suratām surantu


PassiveSingularDualPlural
Firstsuryai suryāvahai suryāmahai
Secondsuryasva suryethām suryadhvam
Thirdsuryatām suryetām suryantām


Future

ActiveSingularDualPlural
Firstsoriṣyāmi soriṣyāvaḥ soriṣyāmaḥ
Secondsoriṣyasi soriṣyathaḥ soriṣyatha
Thirdsoriṣyati soriṣyataḥ soriṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsoritāsmi soritāsvaḥ soritāsmaḥ
Secondsoritāsi soritāsthaḥ soritāstha
Thirdsoritā soritārau soritāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣora suṣuriva suṣurima
Secondsuṣoritha suṣurathuḥ suṣura
Thirdsuṣora suṣuratuḥ suṣuruḥ


Benedictive

ActiveSingularDualPlural
Firstsuryāsam suryāsva suryāsma
Secondsuryāḥ suryāstam suryāsta
Thirdsuryāt suryāstām suryāsuḥ

Participles

Past Passive Participle
surta m. n. surtā f.

Past Active Participle
surtavat m. n. surtavatī f.

Present Active Participle
surat m. n. surantī f.

Present Passive Participle
suryamāṇa m. n. suryamāṇā f.

Future Active Participle
soriṣyat m. n. soriṣyantī f.

Future Passive Participle
soritavya m. n. soritavyā f.

Future Passive Participle
sorya m. n. soryā f.

Future Passive Participle
soraṇīya m. n. soraṇīyā f.

Perfect Active Participle
suṣurvas m. n. suṣuruṣī f.

Indeclinable forms

Infinitive
soritum

Absolutive
surtvā

Absolutive
-surya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria