Declension table of ?soriṣyat

Deva

NeuterSingularDualPlural
Nominativesoriṣyat soriṣyantī soriṣyatī soriṣyanti
Vocativesoriṣyat soriṣyantī soriṣyatī soriṣyanti
Accusativesoriṣyat soriṣyantī soriṣyatī soriṣyanti
Instrumentalsoriṣyatā soriṣyadbhyām soriṣyadbhiḥ
Dativesoriṣyate soriṣyadbhyām soriṣyadbhyaḥ
Ablativesoriṣyataḥ soriṣyadbhyām soriṣyadbhyaḥ
Genitivesoriṣyataḥ soriṣyatoḥ soriṣyatām
Locativesoriṣyati soriṣyatoḥ soriṣyatsu

Adverb -soriṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria