Declension table of ?suṣuruṣī

Deva

FeminineSingularDualPlural
Nominativesuṣuruṣī suṣuruṣyau suṣuruṣyaḥ
Vocativesuṣuruṣi suṣuruṣyau suṣuruṣyaḥ
Accusativesuṣuruṣīm suṣuruṣyau suṣuruṣīḥ
Instrumentalsuṣuruṣyā suṣuruṣībhyām suṣuruṣībhiḥ
Dativesuṣuruṣyai suṣuruṣībhyām suṣuruṣībhyaḥ
Ablativesuṣuruṣyāḥ suṣuruṣībhyām suṣuruṣībhyaḥ
Genitivesuṣuruṣyāḥ suṣuruṣyoḥ suṣuruṣīṇām
Locativesuṣuruṣyām suṣuruṣyoḥ suṣuruṣīṣu

Compound suṣuruṣi - suṣuruṣī -

Adverb -suṣuruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria