Declension table of ?soritavya

Deva

NeuterSingularDualPlural
Nominativesoritavyam soritavye soritavyāni
Vocativesoritavya soritavye soritavyāni
Accusativesoritavyam soritavye soritavyāni
Instrumentalsoritavyena soritavyābhyām soritavyaiḥ
Dativesoritavyāya soritavyābhyām soritavyebhyaḥ
Ablativesoritavyāt soritavyābhyām soritavyebhyaḥ
Genitivesoritavyasya soritavyayoḥ soritavyānām
Locativesoritavye soritavyayoḥ soritavyeṣu

Compound soritavya -

Adverb -soritavyam -soritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria