Conjugation tables of sumanas

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstsumanāye sumanāyāvahe sumanāyāmahe
Secondsumanāyase sumanāyethe sumanāyadhve
Thirdsumanāyate sumanāyete sumanāyante


Imperfect

MiddleSingularDualPlural
Firstasumanāye asumanāyāvahi asumanāyāmahi
Secondasumanāyathāḥ asumanāyethām asumanāyadhvam
Thirdasumanāyata asumanāyetām asumanāyanta


Optative

MiddleSingularDualPlural
Firstsumanāyeya sumanāyevahi sumanāyemahi
Secondsumanāyethāḥ sumanāyeyāthām sumanāyedhvam
Thirdsumanāyeta sumanāyeyātām sumanāyeran


Imperative

MiddleSingularDualPlural
Firstsumanāyai sumanāyāvahai sumanāyāmahai
Secondsumanāyasva sumanāyethām sumanāyadhvam
Thirdsumanāyatām sumanāyetām sumanāyantām


Future

ActiveSingularDualPlural
Firstsumanāyiṣyāmi sumanāyiṣyāvaḥ sumanāyiṣyāmaḥ
Secondsumanāyiṣyasi sumanāyiṣyathaḥ sumanāyiṣyatha
Thirdsumanāyiṣyati sumanāyiṣyataḥ sumanāyiṣyanti


MiddleSingularDualPlural
Firstsumanāyiṣye sumanāyiṣyāvahe sumanāyiṣyāmahe
Secondsumanāyiṣyase sumanāyiṣyethe sumanāyiṣyadhve
Thirdsumanāyiṣyate sumanāyiṣyete sumanāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsumanāyitāsmi sumanāyitāsvaḥ sumanāyitāsmaḥ
Secondsumanāyitāsi sumanāyitāsthaḥ sumanāyitāstha
Thirdsumanāyitā sumanāyitārau sumanāyitāraḥ

Participles

Past Passive Participle
sumaneta m. n. sumanetā f.

Past Active Participle
sumanetavat m. n. sumanetavatī f.

Present Middle Participle
sumanāyamāna m. n. sumanāyamānā f.

Future Active Participle
sumanāyiṣyat m. n. sumanāyiṣyantī f.

Future Middle Participle
sumanāyiṣyamāṇa m. n. sumanāyiṣyamāṇā f.

Future Passive Participle
sumanāyitavya m. n. sumanāyitavyā f.

Indeclinable forms

Infinitive
sumanāyitum

Absolutive
sumanāyitvā

Periphrastic Perfect
sumanāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria