तिङन्तावली सुमनस्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमसुमनायते सुमनायेते सुमनायन्ते
मध्यमसुमनायसे सुमनायेथे सुमनायध्वे
उत्तमसुमनाये सुमनायावहे सुमनायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअसुमनायत असुमनायेताम् असुमनायन्त
मध्यमअसुमनायथाः असुमनायेथाम् असुमनायध्वम्
उत्तमअसुमनाये असुमनायावहि असुमनायामहि


लिङ्

आत्मनेपदेएकद्विबहु
प्रथमसुमनायेत सुमनायेयाताम् सुमनायेरन्
मध्यमसुमनायेथाः सुमनायेयाथाम् सुमनायेध्वम्
उत्तमसुमनायेय सुमनायेवहि सुमनायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमसुमनायताम् सुमनायेताम् सुमनायन्ताम्
मध्यमसुमनायस्व सुमनायेथाम् सुमनायध्वम्
उत्तमसुमनायै सुमनायावहै सुमनायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसुमनायिष्यति सुमनायिष्यतः सुमनायिष्यन्ति
मध्यमसुमनायिष्यसि सुमनायिष्यथः सुमनायिष्यथ
उत्तमसुमनायिष्यामि सुमनायिष्यावः सुमनायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसुमनायिष्यते सुमनायिष्येते सुमनायिष्यन्ते
मध्यमसुमनायिष्यसे सुमनायिष्येथे सुमनायिष्यध्वे
उत्तमसुमनायिष्ये सुमनायिष्यावहे सुमनायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसुमनायिता सुमनायितारौ सुमनायितारः
मध्यमसुमनायितासि सुमनायितास्थः सुमनायितास्थ
उत्तमसुमनायितास्मि सुमनायितास्वः सुमनायितास्मः

कृदन्त

क्त
सुमनेत m. n. सुमनेता f.

क्तवतु
सुमनेतवत् m. n. सुमनेतवती f.

शानच्
सुमनायमान m. n. सुमनायमाना f.

लुडादेश पर
सुमनायिष्यत् m. n. सुमनायिष्यन्ती f.

लुडादेश आत्म
सुमनायिष्यमाण m. n. सुमनायिष्यमाणा f.

तव्य
सुमनायितव्य m. n. सुमनायितव्या f.

अव्यय

तुमुन्
सुमनायितुम्

क्त्वा
सुमनायित्वा

लिट्
सुमनायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria