Declension table of ?sumanetavatī

Deva

FeminineSingularDualPlural
Nominativesumanetavatī sumanetavatyau sumanetavatyaḥ
Vocativesumanetavati sumanetavatyau sumanetavatyaḥ
Accusativesumanetavatīm sumanetavatyau sumanetavatīḥ
Instrumentalsumanetavatyā sumanetavatībhyām sumanetavatībhiḥ
Dativesumanetavatyai sumanetavatībhyām sumanetavatībhyaḥ
Ablativesumanetavatyāḥ sumanetavatībhyām sumanetavatībhyaḥ
Genitivesumanetavatyāḥ sumanetavatyoḥ sumanetavatīnām
Locativesumanetavatyām sumanetavatyoḥ sumanetavatīṣu

Compound sumanetavati - sumanetavatī -

Adverb -sumanetavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria