सुबन्तावली ?सुमनायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासुमनायिष्यन्ती सुमनायिष्यन्त्यौ सुमनायिष्यन्त्यः
सम्बोधनम्सुमनायिष्यन्ति सुमनायिष्यन्त्यौ सुमनायिष्यन्त्यः
द्वितीयासुमनायिष्यन्तीम् सुमनायिष्यन्त्यौ सुमनायिष्यन्तीः
तृतीयासुमनायिष्यन्त्या सुमनायिष्यन्तीभ्याम् सुमनायिष्यन्तीभिः
चतुर्थीसुमनायिष्यन्त्यै सुमनायिष्यन्तीभ्याम् सुमनायिष्यन्तीभ्यः
पञ्चमीसुमनायिष्यन्त्याः सुमनायिष्यन्तीभ्याम् सुमनायिष्यन्तीभ्यः
षष्ठीसुमनायिष्यन्त्याः सुमनायिष्यन्त्योः सुमनायिष्यन्तीनाम्
सप्तमीसुमनायिष्यन्त्याम् सुमनायिष्यन्त्योः सुमनायिष्यन्तीषु

समास सुमनायिष्यन्ति सुमनायिष्यन्ती

अव्यय ॰सुमनायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria