तिङन्तावली ?स्तक्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्तकति स्तकतः स्तकन्ति
मध्यमस्तकसि स्तकथः स्तकथ
उत्तमस्तकामि स्तकावः स्तकामः


आत्मनेपदेएकद्विबहु
प्रथमस्तकते स्तकेते स्तकन्ते
मध्यमस्तकसे स्तकेथे स्तकध्वे
उत्तमस्तके स्तकावहे स्तकामहे


कर्मणिएकद्विबहु
प्रथमस्तक्यते स्तक्येते स्तक्यन्ते
मध्यमस्तक्यसे स्तक्येथे स्तक्यध्वे
उत्तमस्तक्ये स्तक्यावहे स्तक्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्तकत् अस्तकताम् अस्तकन्
मध्यमअस्तकः अस्तकतम् अस्तकत
उत्तमअस्तकम् अस्तकाव अस्तकाम


आत्मनेपदेएकद्विबहु
प्रथमअस्तकत अस्तकेताम् अस्तकन्त
मध्यमअस्तकथाः अस्तकेथाम् अस्तकध्वम्
उत्तमअस्तके अस्तकावहि अस्तकामहि


कर्मणिएकद्विबहु
प्रथमअस्तक्यत अस्तक्येताम् अस्तक्यन्त
मध्यमअस्तक्यथाः अस्तक्येथाम् अस्तक्यध्वम्
उत्तमअस्तक्ये अस्तक्यावहि अस्तक्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तकेत् स्तकेताम् स्तकेयुः
मध्यमस्तकेः स्तकेतम् स्तकेत
उत्तमस्तकेयम् स्तकेव स्तकेम


आत्मनेपदेएकद्विबहु
प्रथमस्तकेत स्तकेयाताम् स्तकेरन्
मध्यमस्तकेथाः स्तकेयाथाम् स्तकेध्वम्
उत्तमस्तकेय स्तकेवहि स्तकेमहि


कर्मणिएकद्विबहु
प्रथमस्तक्येत स्तक्येयाताम् स्तक्येरन्
मध्यमस्तक्येथाः स्तक्येयाथाम् स्तक्येध्वम्
उत्तमस्तक्येय स्तक्येवहि स्तक्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्तकतु स्तकताम् स्तकन्तु
मध्यमस्तक स्तकतम् स्तकत
उत्तमस्तकानि स्तकाव स्तकाम


आत्मनेपदेएकद्विबहु
प्रथमस्तकताम् स्तकेताम् स्तकन्ताम्
मध्यमस्तकस्व स्तकेथाम् स्तकध्वम्
उत्तमस्तकै स्तकावहै स्तकामहै


कर्मणिएकद्विबहु
प्रथमस्तक्यताम् स्तक्येताम् स्तक्यन्ताम्
मध्यमस्तक्यस्व स्तक्येथाम् स्तक्यध्वम्
उत्तमस्तक्यै स्तक्यावहै स्तक्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्तकिष्यति स्तकिष्यतः स्तकिष्यन्ति
मध्यमस्तकिष्यसि स्तकिष्यथः स्तकिष्यथ
उत्तमस्तकिष्यामि स्तकिष्यावः स्तकिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्तकिष्यते स्तकिष्येते स्तकिष्यन्ते
मध्यमस्तकिष्यसे स्तकिष्येथे स्तकिष्यध्वे
उत्तमस्तकिष्ये स्तकिष्यावहे स्तकिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्तकिता स्तकितारौ स्तकितारः
मध्यमस्तकितासि स्तकितास्थः स्तकितास्थ
उत्तमस्तकितास्मि स्तकितास्वः स्तकितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतस्ताक तस्तकतुः तस्तकुः
मध्यमतस्तकिथ तस्तकथुः तस्तक
उत्तमतस्ताक तस्तक तस्तकिव तस्तकिम


आत्मनेपदेएकद्विबहु
प्रथमतस्तके तस्तकाते तस्तकिरे
मध्यमतस्तकिषे तस्तकाथे तस्तकिध्वे
उत्तमतस्तके तस्तकिवहे तस्तकिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तक्यात् स्तक्यास्ताम् स्तक्यासुः
मध्यमस्तक्याः स्तक्यास्तम् स्तक्यास्त
उत्तमस्तक्यासम् स्तक्यास्व स्तक्यास्म

कृदन्त

क्त
स्तक्त m. n. स्तक्ता f.

क्तवतु
स्तक्तवत् m. n. स्तक्तवती f.

शतृ
स्तकत् m. n. स्तकन्ती f.

शानच्
स्तकमान m. n. स्तकमाना f.

शानच् कर्मणि
स्तक्यमान m. n. स्तक्यमाना f.

लुडादेश पर
स्तकिष्यत् m. n. स्तकिष्यन्ती f.

लुडादेश आत्म
स्तकिष्यमाण m. n. स्तकिष्यमाणा f.

तव्य
स्तकितव्य m. n. स्तकितव्या f.

यत्
स्ताक्य m. n. स्ताक्या f.

अनीयर्
स्तकनीय m. n. स्तकनीया f.

लिडादेश पर
तस्तक्वस् m. n. तस्तकुषी f.

लिडादेश आत्म
तस्तकान m. n. तस्तकाना f.

अव्यय

तुमुन्
स्तकितुम्

क्त्वा
स्तक्त्वा

ल्यप्
॰स्तक्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria