सुबन्तावली ?स्तकत्

Roma

पुमान्एकद्विबहु
प्रथमास्तकन् स्तकन्तौ स्तकन्तः
सम्बोधनम्स्तकन् स्तकन्तौ स्तकन्तः
द्वितीयास्तकन्तम् स्तकन्तौ स्तकतः
तृतीयास्तकता स्तकद्भ्याम् स्तकद्भिः
चतुर्थीस्तकते स्तकद्भ्याम् स्तकद्भ्यः
पञ्चमीस्तकतः स्तकद्भ्याम् स्तकद्भ्यः
षष्ठीस्तकतः स्तकतोः स्तकताम्
सप्तमीस्तकति स्तकतोः स्तकत्सु

समास स्तकत्

अव्यय ॰स्तकन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria