सुबन्तावली ?स्तकमान

Roma

पुमान्एकद्विबहु
प्रथमास्तकमानः स्तकमानौ स्तकमानाः
सम्बोधनम्स्तकमान स्तकमानौ स्तकमानाः
द्वितीयास्तकमानम् स्तकमानौ स्तकमानान्
तृतीयास्तकमानेन स्तकमानाभ्याम् स्तकमानैः स्तकमानेभिः
चतुर्थीस्तकमानाय स्तकमानाभ्याम् स्तकमानेभ्यः
पञ्चमीस्तकमानात् स्तकमानाभ्याम् स्तकमानेभ्यः
षष्ठीस्तकमानस्य स्तकमानयोः स्तकमानानाम्
सप्तमीस्तकमाने स्तकमानयोः स्तकमानेषु

समास स्तकमान

अव्यय ॰स्तकमानम् ॰स्तकमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria