सुबन्तावली ?स्तकिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तकिष्यमाणः स्तकिष्यमाणौ स्तकिष्यमाणाः
सम्बोधनम्स्तकिष्यमाण स्तकिष्यमाणौ स्तकिष्यमाणाः
द्वितीयास्तकिष्यमाणम् स्तकिष्यमाणौ स्तकिष्यमाणान्
तृतीयास्तकिष्यमाणेन स्तकिष्यमाणाभ्याम् स्तकिष्यमाणैः स्तकिष्यमाणेभिः
चतुर्थीस्तकिष्यमाणाय स्तकिष्यमाणाभ्याम् स्तकिष्यमाणेभ्यः
पञ्चमीस्तकिष्यमाणात् स्तकिष्यमाणाभ्याम् स्तकिष्यमाणेभ्यः
षष्ठीस्तकिष्यमाणस्य स्तकिष्यमाणयोः स्तकिष्यमाणानाम्
सप्तमीस्तकिष्यमाणे स्तकिष्यमाणयोः स्तकिष्यमाणेषु

समास स्तकिष्यमाण

अव्यय ॰स्तकिष्यमाणम् ॰स्तकिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria