तिङन्तावली ?स्फट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्फटति स्फटतः स्फटन्ति
मध्यमस्फटसि स्फटथः स्फटथ
उत्तमस्फटामि स्फटावः स्फटामः


आत्मनेपदेएकद्विबहु
प्रथमस्फटते स्फटेते स्फटन्ते
मध्यमस्फटसे स्फटेथे स्फटध्वे
उत्तमस्फटे स्फटावहे स्फटामहे


कर्मणिएकद्विबहु
प्रथमस्फट्यते स्फट्येते स्फट्यन्ते
मध्यमस्फट्यसे स्फट्येथे स्फट्यध्वे
उत्तमस्फट्ये स्फट्यावहे स्फट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फटत् अस्फटताम् अस्फटन्
मध्यमअस्फटः अस्फटतम् अस्फटत
उत्तमअस्फटम् अस्फटाव अस्फटाम


आत्मनेपदेएकद्विबहु
प्रथमअस्फटत अस्फटेताम् अस्फटन्त
मध्यमअस्फटथाः अस्फटेथाम् अस्फटध्वम्
उत्तमअस्फटे अस्फटावहि अस्फटामहि


कर्मणिएकद्विबहु
प्रथमअस्फट्यत अस्फट्येताम् अस्फट्यन्त
मध्यमअस्फट्यथाः अस्फट्येथाम् अस्फट्यध्वम्
उत्तमअस्फट्ये अस्फट्यावहि अस्फट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फटेत् स्फटेताम् स्फटेयुः
मध्यमस्फटेः स्फटेतम् स्फटेत
उत्तमस्फटेयम् स्फटेव स्फटेम


आत्मनेपदेएकद्विबहु
प्रथमस्फटेत स्फटेयाताम् स्फटेरन्
मध्यमस्फटेथाः स्फटेयाथाम् स्फटेध्वम्
उत्तमस्फटेय स्फटेवहि स्फटेमहि


कर्मणिएकद्विबहु
प्रथमस्फट्येत स्फट्येयाताम् स्फट्येरन्
मध्यमस्फट्येथाः स्फट्येयाथाम् स्फट्येध्वम्
उत्तमस्फट्येय स्फट्येवहि स्फट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्फटतु स्फटताम् स्फटन्तु
मध्यमस्फट स्फटतम् स्फटत
उत्तमस्फटानि स्फटाव स्फटाम


आत्मनेपदेएकद्विबहु
प्रथमस्फटताम् स्फटेताम् स्फटन्ताम्
मध्यमस्फटस्व स्फटेथाम् स्फटध्वम्
उत्तमस्फटै स्फटावहै स्फटामहै


कर्मणिएकद्विबहु
प्रथमस्फट्यताम् स्फट्येताम् स्फट्यन्ताम्
मध्यमस्फट्यस्व स्फट्येथाम् स्फट्यध्वम्
उत्तमस्फट्यै स्फट्यावहै स्फट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्फटिष्यति स्फटिष्यतः स्फटिष्यन्ति
मध्यमस्फटिष्यसि स्फटिष्यथः स्फटिष्यथ
उत्तमस्फटिष्यामि स्फटिष्यावः स्फटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्फटिष्यते स्फटिष्येते स्फटिष्यन्ते
मध्यमस्फटिष्यसे स्फटिष्येथे स्फटिष्यध्वे
उत्तमस्फटिष्ये स्फटिष्यावहे स्फटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्फटिता स्फटितारौ स्फटितारः
मध्यमस्फटितासि स्फटितास्थः स्फटितास्थ
उत्तमस्फटितास्मि स्फटितास्वः स्फटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपस्फाट पस्फटतुः पस्फटुः
मध्यमपस्फटिथ पस्फटथुः पस्फट
उत्तमपस्फाट पस्फट पस्फटिव पस्फटिम


आत्मनेपदेएकद्विबहु
प्रथमपस्फटे पस्फटाते पस्फटिरे
मध्यमपस्फटिषे पस्फटाथे पस्फटिध्वे
उत्तमपस्फटे पस्फटिवहे पस्फटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फट्यात् स्फट्यास्ताम् स्फट्यासुः
मध्यमस्फट्याः स्फट्यास्तम् स्फट्यास्त
उत्तमस्फट्यासम् स्फट्यास्व स्फट्यास्म

कृदन्त

क्त
स्फट्ट m. n. स्फट्टा f.

क्तवतु
स्फट्टवत् m. n. स्फट्टवती f.

शतृ
स्फटत् m. n. स्फटन्ती f.

शानच्
स्फटमान m. n. स्फटमाना f.

शानच् कर्मणि
स्फट्यमान m. n. स्फट्यमाना f.

लुडादेश पर
स्फटिष्यत् m. n. स्फटिष्यन्ती f.

लुडादेश आत्म
स्फटिष्यमाण m. n. स्फटिष्यमाणा f.

तव्य
स्फटितव्य m. n. स्फटितव्या f.

यत्
स्फाट्य m. n. स्फाट्या f.

अनीयर्
स्फटनीय m. n. स्फटनीया f.

लिडादेश पर
पस्फट्वस् m. n. पस्फटुषी f.

लिडादेश आत्म
पस्फटान m. n. पस्फटाना f.

अव्यय

तुमुन्
स्फटितुम्

क्त्वा
स्फट्ट्वा

ल्यप्
॰स्फट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria