सुबन्तावली ?स्फटत्

Roma

पुमान्एकद्विबहु
प्रथमास्फटन् स्फटन्तौ स्फटन्तः
सम्बोधनम्स्फटन् स्फटन्तौ स्फटन्तः
द्वितीयास्फटन्तम् स्फटन्तौ स्फटतः
तृतीयास्फटता स्फटद्भ्याम् स्फटद्भिः
चतुर्थीस्फटते स्फटद्भ्याम् स्फटद्भ्यः
पञ्चमीस्फटतः स्फटद्भ्याम् स्फटद्भ्यः
षष्ठीस्फटतः स्फटतोः स्फटताम्
सप्तमीस्फटति स्फटतोः स्फटत्सु

समास स्फटत्

अव्यय ॰स्फटन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria