सुबन्तावली ?स्फटमान

Roma

पुमान्एकद्विबहु
प्रथमास्फटमानः स्फटमानौ स्फटमानाः
सम्बोधनम्स्फटमान स्फटमानौ स्फटमानाः
द्वितीयास्फटमानम् स्फटमानौ स्फटमानान्
तृतीयास्फटमानेन स्फटमानाभ्याम् स्फटमानैः स्फटमानेभिः
चतुर्थीस्फटमानाय स्फटमानाभ्याम् स्फटमानेभ्यः
पञ्चमीस्फटमानात् स्फटमानाभ्याम् स्फटमानेभ्यः
षष्ठीस्फटमानस्य स्फटमानयोः स्फटमानानाम्
सप्तमीस्फटमाने स्फटमानयोः स्फटमानेषु

समास स्फटमान

अव्यय ॰स्फटमानम् ॰स्फटमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria