सुबन्तावली ?स्फटत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्फटत् स्फटन्ती स्फटती स्फटन्ति
सम्बोधनम्स्फटत् स्फटन्ती स्फटती स्फटन्ति
द्वितीयास्फटत् स्फटन्ती स्फटती स्फटन्ति
तृतीयास्फटता स्फटद्भ्याम् स्फटद्भिः
चतुर्थीस्फटते स्फटद्भ्याम् स्फटद्भ्यः
पञ्चमीस्फटतः स्फटद्भ्याम् स्फटद्भ्यः
षष्ठीस्फटतः स्फटतोः स्फटताम्
सप्तमीस्फटति स्फटतोः स्फटत्सु

अव्यय ॰स्फटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria