सुबन्तावली ?सहयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासहयन्ती सहयन्त्यौ सहयन्त्यः
सम्बोधनम्सहयन्ति सहयन्त्यौ सहयन्त्यः
द्वितीयासहयन्तीम् सहयन्त्यौ सहयन्तीः
तृतीयासहयन्त्या सहयन्तीभ्याम् सहयन्तीभिः
चतुर्थीसहयन्त्यै सहयन्तीभ्याम् सहयन्तीभ्यः
पञ्चमीसहयन्त्याः सहयन्तीभ्याम् सहयन्तीभ्यः
षष्ठीसहयन्त्याः सहयन्त्योः सहयन्तीनाम्
सप्तमीसहयन्त्याम् सहयन्त्योः सहयन्तीषु

समास सहयन्ति सहयन्ती

अव्यय ॰सहयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria