तिङन्तावली रूप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरूपयति रूपयतः रूपयन्ति
मध्यमरूपयसि रूपयथः रूपयथ
उत्तमरूपयामि रूपयावः रूपयामः


आत्मनेपदेएकद्विबहु
प्रथमरूपयते रूपयेते रूपयन्ते
मध्यमरूपयसे रूपयेथे रूपयध्वे
उत्तमरूपये रूपयावहे रूपयामहे


कर्मणिएकद्विबहु
प्रथमरूप्यते रूप्येते रूप्यन्ते
मध्यमरूप्यसे रूप्येथे रूप्यध्वे
उत्तमरूप्ये रूप्यावहे रूप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरूपयत् अरूपयताम् अरूपयन्
मध्यमअरूपयः अरूपयतम् अरूपयत
उत्तमअरूपयम् अरूपयाव अरूपयाम


आत्मनेपदेएकद्विबहु
प्रथमअरूपयत अरूपयेताम् अरूपयन्त
मध्यमअरूपयथाः अरूपयेथाम् अरूपयध्वम्
उत्तमअरूपये अरूपयावहि अरूपयामहि


कर्मणिएकद्विबहु
प्रथमअरूप्यत अरूप्येताम् अरूप्यन्त
मध्यमअरूप्यथाः अरूप्येथाम् अरूप्यध्वम्
उत्तमअरूप्ये अरूप्यावहि अरूप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरूपयेत् रूपयेताम् रूपयेयुः
मध्यमरूपयेः रूपयेतम् रूपयेत
उत्तमरूपयेयम् रूपयेव रूपयेम


आत्मनेपदेएकद्विबहु
प्रथमरूपयेत रूपयेयाताम् रूपयेरन्
मध्यमरूपयेथाः रूपयेयाथाम् रूपयेध्वम्
उत्तमरूपयेय रूपयेवहि रूपयेमहि


कर्मणिएकद्विबहु
प्रथमरूप्येत रूप्येयाताम् रूप्येरन्
मध्यमरूप्येथाः रूप्येयाथाम् रूप्येध्वम्
उत्तमरूप्येय रूप्येवहि रूप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरूपयतु रूपयताम् रूपयन्तु
मध्यमरूपय रूपयतम् रूपयत
उत्तमरूपयाणि रूपयाव रूपयाम


आत्मनेपदेएकद्विबहु
प्रथमरूपयताम् रूपयेताम् रूपयन्ताम्
मध्यमरूपयस्व रूपयेथाम् रूपयध्वम्
उत्तमरूपयै रूपयावहै रूपयामहै


कर्मणिएकद्विबहु
प्रथमरूप्यताम् रूप्येताम् रूप्यन्ताम्
मध्यमरूप्यस्व रूप्येथाम् रूप्यध्वम्
उत्तमरूप्यै रूप्यावहै रूप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरूपयिष्यति रूपयिष्यतः रूपयिष्यन्ति
मध्यमरूपयिष्यसि रूपयिष्यथः रूपयिष्यथ
उत्तमरूपयिष्यामि रूपयिष्यावः रूपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरूपयिष्यते रूपयिष्येते रूपयिष्यन्ते
मध्यमरूपयिष्यसे रूपयिष्येथे रूपयिष्यध्वे
उत्तमरूपयिष्ये रूपयिष्यावहे रूपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरूपयिता रूपयितारौ रूपयितारः
मध्यमरूपयितासि रूपयितास्थः रूपयितास्थ
उत्तमरूपयितास्मि रूपयितास्वः रूपयितास्मः

कृदन्त

क्त
रूपित m. n. रूपिता f.

क्तवतु
रूपितवत् m. n. रूपितवती f.

शतृ
रूपयत् m. n. रूपयन्ती f.

शानच्
रूपयमाण m. n. रूपयमाणा f.

शानच् कर्मणि
रूप्यमाण m. n. रूप्यमाणा f.

लुडादेश पर
रूपयिष्यत् m. n. रूपयिष्यन्ती f.

लुडादेश आत्म
रूपयिष्यमाण m. n. रूपयिष्यमाणा f.

तव्य
रूपयितव्य m. n. रूपयितव्या f.

यत्
रूप्य m. n. रूप्या f.

अनीयर्
रूपणीय m. n. रूपणीया f.

अव्यय

तुमुन्
रूपयितुम्

क्त्वा
रूपयित्वा

ल्यप्
॰रूप्य

लिट्
रूपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria