सुबन्तावली ?रूपयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारूपयिष्यमाणः रूपयिष्यमाणौ रूपयिष्यमाणाः
सम्बोधनम्रूपयिष्यमाण रूपयिष्यमाणौ रूपयिष्यमाणाः
द्वितीयारूपयिष्यमाणम् रूपयिष्यमाणौ रूपयिष्यमाणान्
तृतीयारूपयिष्यमाणेन रूपयिष्यमाणाभ्याम् रूपयिष्यमाणैः रूपयिष्यमाणेभिः
चतुर्थीरूपयिष्यमाणाय रूपयिष्यमाणाभ्याम् रूपयिष्यमाणेभ्यः
पञ्चमीरूपयिष्यमाणात् रूपयिष्यमाणाभ्याम् रूपयिष्यमाणेभ्यः
षष्ठीरूपयिष्यमाणस्य रूपयिष्यमाणयोः रूपयिष्यमाणानाम्
सप्तमीरूपयिष्यमाणे रूपयिष्यमाणयोः रूपयिष्यमाणेषु

समास रूपयिष्यमाण

अव्यय ॰रूपयिष्यमाणम् ॰रूपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria